A 970-12 Kālānalatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/12
Title: Kālānalatantra
Dimensions: 30.3 x 14.4 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1099
Remarks:


Reel No. A 970-12 Inventory No. 28964

Title Kālānalatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, damaged

Size 30.5 x 14.5 cm

Folios 80

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title kālā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1099

Manuscript Features

Few letters are faded on the fol.1v.

Excerpts

Beginning

oṃ nama⟨ḥ⟩ś caṇḍakāpālinyai ||

gate kṛtayugasyārddhe⟨ḥ⟩ bhagavān nīlalohitaḥ ||

nāradāyāvadat pṛṣṭhas (!) (2) tantraṃ kālānalaṃ purā || 1 ||

śāṃdīlyāya (!) sa covāca devalāyā ʼsitāya ca ||

merupṛṣṭamukhī khā(3)sīnā (!) vettā nāṅgirasaḥ (!) kaviḥ ||

asyā yagāmasamvartto (!) jijñā(sus) tantram uttamam ||

kālānalāhvayaṃ (4) gopyaṃ yāmalād uddhṛtaṃ hi tat || 3 ||

samvartta uvāca || (fol. 1v1–4)

End

catur udadhimālā ca valayitapadaṃ tataḥ || (!)

bhūmimaṇḍalavartti (!) ca prāṇimātra padaṃ tataḥ || 360 ||

hṛdayādhiṣṭhātri (!) namaḥ pratyaṅgire namo vaḍeḍa (!) ||

pratipahastapādāṃgulinakhe sambodhanaṃ tataḥ || 361 || (!)

namo rūpa sarvāṃgaḥ pratyaṃge sambodha(1)naṃ padaṃ ||

om ityākārokāramakāreṇa nārāyaṇapadam || 362 ||

tato hiraṇyagarbhasadāśivarūpāt tataḥ || (!) (fol. 80r8–10, 80v1)

«Sub-colophon:»

iti nailalohitīye śrī(9)kālānalatantre mālāvidhikathanaṃ nāmaikaviṃśatitamaḥ paṭalaḥ ||21 || (fol. 63r8–9)

Microfilm Details

Reel No. A 970/12

Date of Filming 21-12-1984

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.73v–74r

Catalogued by MS/SG

Date 20-06-2006

Bibliography